A 184-20 Rudrayāmala(tantra)
Manuscript culture infobox
Filmed in: A 184/20
Title: Rudrayāmala(tantra)
Dimensions: 30 x 14 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2203
Remarks:
Reel No. A 184-20
Inventory No. 57827
Title Rudrayāmala
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 14.0 cm
Binding Hole
Folios 50
Lines per Folio 11
Foliation figures in the upper left-hand margin under the diffrent abbrevitions (rudra., rujā. ruma., ru. la and ru. yā.) in diffrent folios and in the lower right-hand margin under the word guruḥ on the verso
Place of Deposit NAK
Accession No. 4/2203
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmahābhairavy uvāca ||
atha cakraṃ pravakṣyāmi kālākālavicārakaṃ ||
yam āśritya mahā(2)devo divyopāya†śubhāvavāt† ||
cakrarājaṃ pravicārrya siddhamaṃtraṃ na cālayet || (!)
praṇavasya pracaṃḍasya prāsādasya mahāmano(!) (3) ||
śaktikūṭādimaṃtrāṇāṃ siddhādīn naiva sodhayet(!) ||
ekadvitryādivījāsya siddhamaṃtrasya vaidike || (fol. 1v1–3)
End
kṛṣṇavarṇaḥ kālayama(!) puṇyāpuṇyanirūpaka(!) (10 )||
dvayor madhye sūkṣmarūpā taḍitkoṭisamaprabhā ||
mahāsattvāśritā devī viṣṇumāyā grahāśritā ||
a(11)bhijit tārakā(!) sūkṣmā saṃdhikālalayā jayā ||
kuṃbhakākrāṃtahṛdayā grahacakrapurogamā ||
nakṣatramaṃ(12)ḍalagrāmamadhyasthā tithi ṣoḍaśī ||
amāmayī sūṣmkalā taruṇā naṃdini †bhaṃr↠||
asyā yadi bhā- /// (fol. 50v9–12)
Sub-colophon
iti rudrayāma(3)le uttarataṃtre mahāta(!)troddipane bhāvanirṇaye pāśavakalpe jājñācakrasārasaṃkete siddhamaṃtraprakara(4)ṇe bhairavībhairavasaṃvāde trrayodaśa(!) paṭalaḥ || 14(!) || || (fol. 48r2–4)
Microfilm Details
Reel No. A 184/20
Date of Filming 31-10-1971
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 20-08-2007