A 184-20 Rudrayāmala(tantra)

Manuscript culture infobox

Filmed in: A 184/20
Title: Rudrayāmala(tantra)
Dimensions: 30 x 14 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2203
Remarks:


Reel No. A 184-20

Inventory No. 57827

Title Rudrayāmala

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 14.0 cm

Binding Hole

Folios 50

Lines per Folio 11

Foliation figures in the upper left-hand margin under the diffrent abbrevitions (rudra., rujā. ruma., ru. la and ru. yā.) in diffrent folios and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 4/2203

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīmahābhairavy uvāca ||

atha cakraṃ pravakṣyāmi kālākālavicārakaṃ ||
yam āśritya mahā(2)devo divyopāya†śubhāvavāt† ||

cakrarājaṃ pravicārrya siddhamaṃtraṃ na cālayet || (!)
praṇavasya pracaṃḍasya prāsādasya mahāmano(!) (3) ||

śaktikūṭādimaṃtrāṇāṃ siddhādīn naiva sodhayet(!) ||
ekadvitryādivījāsya siddhamaṃtrasya vaidike || (fol. 1v1–3)

End

kṛṣṇavarṇaḥ kālayama(!) puṇyāpuṇyanirūpaka(!) (10 )||
dvayor madhye sūkṣmarūpā taḍitkoṭisamaprabhā ||

mahāsattvāśritā devī viṣṇumāyā grahāśritā ||
a(11)bhijit tārakā(!) sūkṣmā saṃdhikālalayā jayā ||

kuṃbhakākrāṃtahṛdayā grahacakrapurogamā ||
nakṣatramaṃ(12)ḍalagrāmamadhyasthā tithi ṣoḍaśī ||

amāmayī sūṣmkalā taruṇā naṃdini †bhaṃr↠||
asyā yadi bhā- /// (fol. 50v9–12)

Sub-colophon

iti rudrayāma(3)le uttarataṃtre mahāta(!)troddipane bhāvanirṇaye pāśavakalpe jājñācakrasārasaṃkete siddhamaṃtraprakara(4)ṇe bhairavībhairavasaṃvāde trrayodaśa(!) paṭalaḥ || 14(!) ||    || (fol. 48r2–4)

Microfilm Details

Reel No. A 184/20

Date of Filming 31-10-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 20-08-2007